Tuesday, June 17, 2008

!! ॐ श्री गणपति स्तोत्रं !!

ॐ श्री गणपति स्तोत्रं !!
ॐ श्री गणपतये नमः
नारद उबाच !!
प्रणम्य सिरसा देवं गौरिपुत्र बिनायकम !!
भक्तावासम स्मरेस्तित्यामायुह कामार्था सिद्धये !!
प्रथमं वक्रतुन्दमं च एकादनतमं द्वितियाकम !!
तृतीयं क्रिश्नापीगाक्ष्यमँ गजवाक्र चतुर्थाकमं !!
लम्बोदरँ पंचामचन शस्थं विकातामेवच !!
सप्तमं विघ्नाराजेंद्रम धुम्रवर्नाम तथास्तँ !!
नबमं भालचंद्रं च दशमं तू विनयम !!
एकादषम तू गणपति द्वादषं तू गजनानाम !!
द्वादाशातानी नामानि त्रिशाम्ध्य पठेन्त्यां !!
नच विघ्न भयम तस्य सर्व सिद्धिन्कारं प्रभो !!
विद्यार्थी लभते विद्याम धनार्थी लभते धनं !!
पुत्रर्थी लभते पुत्रोमोक्षार्थी लभते गतिम !!
जपेंद्ररुनाप्तीस्तोत्रं षड्भार्माशी फलं लभेत !!
सर्वस्तारें सिध्हीँ च लभते नात्र शंशाय !!
अस्ताभ्यो ब्रम्हानाभ्योस्चा लिखित्वा यह समर्पयेत !!
तस्य विद्या भाबेतास्वा गानेशस्य प्रसादतः !!

No comments:

Post a Comment